Tag Archives: पथ्यापथ्य विज्ञानम्

कायचिकित्सा (आयुर्वेदिक अन्तःचिकित्सा) – पथ्यापथ्य विज्ञानम्

(Kayachikitsa – Ayurvedic Internal Medicine: Science of Wholesome & Unwholesome Regimens)

प्रथमः अध्यायः – पथ्यापथ्यस्य परिभाषा एवं महत्त्वम्

१. पथ्यस्य लक्षणम्

“पथ्यं पथोऽनपेतं यथोक्तं मनसः प्रियम्।” (न.मू. २५/४५)

  • पथ्यम् = शरीरमार्गानुकूलम् (स्रोतसां अनुगुणम्) + मनःप्रियम् (सात्म्यम्)।
  • उदाहरणानि:
  • वातरोगे घृतं, उष्णाम्ललवणरसयुक्तम्।
  • पित्तरोगे मधुर-तिक्त-कषायरसप्रधानम्।
  • कफरोगे लघु-उष्ण-कटुरसयुक्तम्।

२. अपथ्यस्य लक्षणम्

“यत् स्रोतांसि रुणद्धि, दोषान् प्रकोपयति, मनः अप्रसादयति तत् अपथ्यम्।”

  • अपथ्यम् = दोषप्रकोपकम् + स्रोतोविरोधि + मनोऽप्रियम्
  • उदाहरणानि:
  • वातरोगे शीत-रूक्ष-लघ्वाहारः (यथा भुजङ्गशुष्कमांसम्)।
  • पित्तरोगे अम्ल-उष्ण-तीक्ष्णाहारः (यथा मद्यं, मिर्चम्)।
  • कफरोगे गुरु-शीत-स्निग्धाहारः (यथा दधि, नवान्नम्)।

द्वितीयः अध्यायः – पथ्यापथ्यनिर्णयस्य षट् आधाराः

(Six Factors Determining Pathya-Apathya)

क्रमांकःआधारःविवरणम्
१.मात्राअल्पं/अत्यर्थं भोजनम् (यथा – मधु अल्पमात्रया पथ्यं, अधिकं तु अपथ्यम्)।
२.कालःऋतुः, अहोरात्रकालः (यथा – हेमन्ते घृतं पथ्यं, ग्रीष्मे अपथ्यम्)।
३.क्रियापाचन-भर्जन-शोधनादि (यथा – पित्ते घृतभृष्टं शालियवनं पथ्यम्)।
४.भूमिःदेशः (यथा – मरुभूमौ स्निग्धं पथ्यं, आर्द्रप्रदेशे रूक्षं पथ्यम्)।
५.देहःप्रकृतिः, विकृतिः (यथा – वातप्रकृतिः → स्निग्धोष्णं पथ्यम्)।
६.दोषःवात-पित्त-कफस्य अवस्था (यथा – कफप्रकोपे लघु-कटु-तिक्तं पथ्यम्)।

सारांशः – “एकं द्रव्यं कस्यचित् पथ्यं, अपरस्य अपथ्यम्” (यथा – दधि कफे अपथ्यं, पित्ते पथ्यम्)।


तृतीयः अध्यायः – पथ्यव्यवस्था (आहार-विहार-नियमाः)

१. स्वास्थ्यरक्षणार्थं पथ्यम्

(Preventive Regimen)

  • चरकोक्ताष्टविध आहारविधिविशेषायतनानि (Charaka’s 8 Rules of Diet):
  1. प्रकृतिः – स्वाभाविकगुणः (यथा – शालिः गुरुः, यवाः लघवः)।
  2. करणम् – संस्कारः (यथा – भर्जितं यवचूर्णं लघु)।
  3. संयोगः – योगः (यथा – दधि + मधु = विषवत्)।
  4. राशिः – मात्रा (अर्धजठरं अन्नं, १/४ जलं, १/४ वायवे)।
  5. देशः – भूमिः (यथा – हिमालये घृतं पथ्यं)।
  6. कालः – ऋतुचर्या (यथा – वर्षासु हिङ्ग्वादि पथ्यम्)।
  7. उपयोगसंस्था – भोजनविधिः (उष्णं, स्निग्धं, मात्रावत्)।
  8. उपयोक्ता – सात्म्यम् (यथा – एकस्य मत्स्यः पथ्यः, अपरस्य विषवत्)।

२. रोगकाले पथ्यम्

(Therapeutic Regimen)

  • सुश्रुतोक्तद्वादश अशनविचाराः (Sushruta’s 12 Dietary Principles):
  1. शीतं – पित्तशमनम् (यथा – मधुरफलरसः)।
  2. उष्णं – वातकफहरम् (यथा – शुण्ठीयुक्तं काढ़ा)।
  3. स्निग्धं – वातहरम् (यथा – तिलतैलम्)।
  4. रूक्षं – कफहरम् (यथा – यवागूः)।
  5. द्रवं – दुर्बलेषु (यथा – मुद्गयूषः)।
  6. शुष्कं – मेदोरोगेषु (यथा – भुजङ्गशाकम्)।

चतुर्थः अध्यायः – विरुद्धाहाराः (अष्टादशविधाः)

(18 Types of Incompatible Foods)

  1. देशविरुद्धम् – मरुभूमौ मत्स्यः (आर्द्रदेशस्य अपथ्यम्)।
  2. कालविरुद्धम् – ग्रीष्मे मद्यपानम्।
  3. अग्निविरुद्धम् – मन्दाग्नौ गुर्वाहारः।
  4. मात्राविरुद्धम् – अतिमधुरस्य सेवनम्।
  5. सात्म्यविरुद्धम् – अकस्मात् नवान्नभक्षणम्।
  6. दोषविरुद्धम् – पित्ते अम्ललवणम्।

परिणामाः – विसर्पः, अम्लपित्तम्, ग्रहणीरोगः।


पञ्चमः अध्यायः – प्रायोगिकपथ्यापथ्यसारणी

१. वातरोगे पथ्यापथ्यम्

पथ्यम्अपथ्यम्
घृतं, तिलतैलम्रूक्षं, शीतं (यवागूः)
माषमुद्गयूषःविरुद्धाहारः (दधि+मत्स्यः)

२. पित्तरोगे पथ्यापथ्यम्

पथ्यम्अपथ्यम्
घृतं, शर्करा, द्राक्षाअम्लं, लवणं, कटु

३. कफरोगे पथ्यापथ्यम्

पथ्यम्अपथ्यम्
मधु, यवागूः, शुण्ठीदधि, गुर्वाहारः

षष्ठः अध्यायः – चिकित्सासूत्राणि

  1. “पथ्यं सेवेत रोगी, साधयेत् व्याधिम् अपथ्यं त्यजेत्।”
  2. “व्याधिः अपथ्यप्रभवः, पथ्यात् नाशमुपैति।”

समाप्तम्
(For clinical practice, always tailor Pathya-Apathya based on Prakriti, Vikriti, and Desha-Kala.)


॥ सुखं भवतु, आरोग्यं धारयतु ॥