
(Kayachikitsa – Ayurvedic Internal Medicine: Science of Wholesome & Unwholesome Regimens)
प्रथमः अध्यायः – पथ्यापथ्यस्य परिभाषा एवं महत्त्वम्
१. पथ्यस्य लक्षणम्
“पथ्यं पथोऽनपेतं यथोक्तं मनसः प्रियम्।” (न.मू. २५/४५)
- पथ्यम् = शरीरमार्गानुकूलम् (स्रोतसां अनुगुणम्) + मनःप्रियम् (सात्म्यम्)।
- उदाहरणानि:
- वातरोगे घृतं, उष्णाम्ललवणरसयुक्तम्।
- पित्तरोगे मधुर-तिक्त-कषायरसप्रधानम्।
- कफरोगे लघु-उष्ण-कटुरसयुक्तम्।
२. अपथ्यस्य लक्षणम्
“यत् स्रोतांसि रुणद्धि, दोषान् प्रकोपयति, मनः अप्रसादयति तत् अपथ्यम्।”
- अपथ्यम् = दोषप्रकोपकम् + स्रोतोविरोधि + मनोऽप्रियम्।
- उदाहरणानि:
- वातरोगे शीत-रूक्ष-लघ्वाहारः (यथा भुजङ्गशुष्कमांसम्)।
- पित्तरोगे अम्ल-उष्ण-तीक्ष्णाहारः (यथा मद्यं, मिर्चम्)।
- कफरोगे गुरु-शीत-स्निग्धाहारः (यथा दधि, नवान्नम्)।
द्वितीयः अध्यायः – पथ्यापथ्यनिर्णयस्य षट् आधाराः
(Six Factors Determining Pathya-Apathya)
क्रमांकः | आधारः | विवरणम् |
---|---|---|
१. | मात्रा | अल्पं/अत्यर्थं भोजनम् (यथा – मधु अल्पमात्रया पथ्यं, अधिकं तु अपथ्यम्)। |
२. | कालः | ऋतुः, अहोरात्रकालः (यथा – हेमन्ते घृतं पथ्यं, ग्रीष्मे अपथ्यम्)। |
३. | क्रिया | पाचन-भर्जन-शोधनादि (यथा – पित्ते घृतभृष्टं शालियवनं पथ्यम्)। |
४. | भूमिः | देशः (यथा – मरुभूमौ स्निग्धं पथ्यं, आर्द्रप्रदेशे रूक्षं पथ्यम्)। |
५. | देहः | प्रकृतिः, विकृतिः (यथा – वातप्रकृतिः → स्निग्धोष्णं पथ्यम्)। |
६. | दोषः | वात-पित्त-कफस्य अवस्था (यथा – कफप्रकोपे लघु-कटु-तिक्तं पथ्यम्)। |
सारांशः – “एकं द्रव्यं कस्यचित् पथ्यं, अपरस्य अपथ्यम्” (यथा – दधि कफे अपथ्यं, पित्ते पथ्यम्)।
तृतीयः अध्यायः – पथ्यव्यवस्था (आहार-विहार-नियमाः)
१. स्वास्थ्यरक्षणार्थं पथ्यम्
(Preventive Regimen)
- चरकोक्ताष्टविध आहारविधिविशेषायतनानि (Charaka’s 8 Rules of Diet):
- प्रकृतिः – स्वाभाविकगुणः (यथा – शालिः गुरुः, यवाः लघवः)।
- करणम् – संस्कारः (यथा – भर्जितं यवचूर्णं लघु)।
- संयोगः – योगः (यथा – दधि + मधु = विषवत्)।
- राशिः – मात्रा (अर्धजठरं अन्नं, १/४ जलं, १/४ वायवे)।
- देशः – भूमिः (यथा – हिमालये घृतं पथ्यं)।
- कालः – ऋतुचर्या (यथा – वर्षासु हिङ्ग्वादि पथ्यम्)।
- उपयोगसंस्था – भोजनविधिः (उष्णं, स्निग्धं, मात्रावत्)।
- उपयोक्ता – सात्म्यम् (यथा – एकस्य मत्स्यः पथ्यः, अपरस्य विषवत्)।
२. रोगकाले पथ्यम्
(Therapeutic Regimen)
- सुश्रुतोक्तद्वादश अशनविचाराः (Sushruta’s 12 Dietary Principles):
- शीतं – पित्तशमनम् (यथा – मधुरफलरसः)।
- उष्णं – वातकफहरम् (यथा – शुण्ठीयुक्तं काढ़ा)।
- स्निग्धं – वातहरम् (यथा – तिलतैलम्)।
- रूक्षं – कफहरम् (यथा – यवागूः)।
- द्रवं – दुर्बलेषु (यथा – मुद्गयूषः)।
- शुष्कं – मेदोरोगेषु (यथा – भुजङ्गशाकम्)।
चतुर्थः अध्यायः – विरुद्धाहाराः (अष्टादशविधाः)
(18 Types of Incompatible Foods)
- देशविरुद्धम् – मरुभूमौ मत्स्यः (आर्द्रदेशस्य अपथ्यम्)।
- कालविरुद्धम् – ग्रीष्मे मद्यपानम्।
- अग्निविरुद्धम् – मन्दाग्नौ गुर्वाहारः।
- मात्राविरुद्धम् – अतिमधुरस्य सेवनम्।
- सात्म्यविरुद्धम् – अकस्मात् नवान्नभक्षणम्।
- दोषविरुद्धम् – पित्ते अम्ललवणम्।
परिणामाः – विसर्पः, अम्लपित्तम्, ग्रहणीरोगः।
पञ्चमः अध्यायः – प्रायोगिकपथ्यापथ्यसारणी
१. वातरोगे पथ्यापथ्यम्
पथ्यम् | अपथ्यम् |
---|---|
घृतं, तिलतैलम् | रूक्षं, शीतं (यवागूः) |
माषमुद्गयूषः | विरुद्धाहारः (दधि+मत्स्यः) |
२. पित्तरोगे पथ्यापथ्यम्
पथ्यम् | अपथ्यम् |
---|---|
घृतं, शर्करा, द्राक्षा | अम्लं, लवणं, कटु |
३. कफरोगे पथ्यापथ्यम्
पथ्यम् | अपथ्यम् |
---|---|
मधु, यवागूः, शुण्ठी | दधि, गुर्वाहारः |
षष्ठः अध्यायः – चिकित्सासूत्राणि
- “पथ्यं सेवेत रोगी, साधयेत् व्याधिम् अपथ्यं त्यजेत्।”
- “व्याधिः अपथ्यप्रभवः, पथ्यात् नाशमुपैति।”
समाप्तम्
(For clinical practice, always tailor Pathya-Apathya based on Prakriti, Vikriti, and Desha-Kala.)
॥ सुखं भवतु, आरोग्यं धारयतु ॥