
(Dwividha & Shadvidha Upakrama in Ayurveda)
प्रस्तावना (Introduction)
आयुर्वेदे चिकित्सायाः मूलतन्त्रे अष्टांगहृदये (सूत्रस्थान १४/१) वाग्भटाचार्येण “द्विविधोपक्रम” इति उक्तम् –
“उपक्रम्यस्य हि द्वित्वादिद्विधेवोपक्रमी मतः। एषः सन्तर्पणस्तत द्वितीयधागतर्गणः॥”
अर्थात् – द्विविधा चिकित्सा →
- संतर्पण चिकित्सा (Brimhana/Nourishing Therapy)
- अपतर्पण चिकित्सा (Langhana/Reducing Therapy)
चरकसंहितायाम् (सूत्रस्थान २२/४) षड्विधोपक्रमाः उक्ताः –
“लंघनं बृंहणं रुक्षं स्निग्धं स्वेदनमेव च। स्तम्भनं चेति षट्कर्म दोषाणां शमनं परम्॥”
1. संतर्पण चिकित्सा (Santarpana/Brimhana Chikitsa)
लक्षणम् (Definition)
यत् शरीरं पुष्टिं करोति, धातुवृद्धिं जनयति, बलं वर्धयति तत् संतर्पणम्।
प्रयोजनम् (Indications)
- अपतर्पणजन्य रोगाः – कृशता, वातव्याधि, क्षय, दौर्बल्य, बाल-वृद्ध-क्षीणपुरुषाः।
- ऋतु – हेमन्त, शिशिर (शीतकाल)।
- प्रकृतिः – वातप्रधानः।
संतर्पण भेदाः (Types)
- सद्यः संतर्पण – तत्कालिक पोषण (घृतबस्तिः, मांसरसः)।
- अभ्यास संतर्पण – दीर्घकालिक पोषण (दुग्धसेवनं, अश्वगन्धाचूर्णम्)।
संतर्पण द्रव्याणि (Drugs)
- गुरु-स्निग्ध-शीत-मधुराः – घृतं, दुग्धं, मांसरसः, द्राक्षा, खर्जूरम्।
- ओषधयः – शतावरी, अश्वगन्धा, विदारीकन्दः।
अति संतर्पण लक्षणम् (Over-Nourishment Symptoms)
- स्थौल्य, आलस्य, प्रमेह, अग्निमान्द्यम्।
- चिकित्सा → लंघनं, रुक्षणम्।
2. अपतर्पण चिकित्सा (Apatarpana/Langhana Chikitsa)
लक्षणम् (Definition)
यत् शरीरं लघु करोति, आमदोषं नाशयति तत् अपतर्पणम्।
प्रयोजनम् (Indications)
- संतर्पणजन्य रोगाः – स्थौल्य, मेदोवृद्धिः, प्रमेह, आमज्वरः।
- ऋतु – वर्षा, शरद् (आमप्रकोपकालः)।
- प्रकृतिः – कफप्रधानः।
अपतर्पण भेदाः (Types)
- लंघनम् – उपवास, तीक्ष्णद्रव्याणि (त्रिफला, शुण्ठी)।
- पाचनम् – दीपनौषधिः (चित्रक, पिप्पली)।
- शोधनम् – वमन-विरेचनादि पंचकर्म।
अपतर्पण द्रव्याणि (Drugs)
- लघु-रुक्ष-तीक्ष्णाः – यवागू, मुद्ग, कषायरसः।
- ओषधयः – गुडूची, कुटज, विडङ्गम्।
अति लंघन लक्षणम् (Excess Depletion Symptoms)
- दौर्बल्य, क्षय, वातवृद्धिः।
- चिकित्सा → संतर्पणम्, घृतपानम्।
षड्विधोपक्रम (Sixfold Therapies)
चरकेन उक्ताः षट् उपक्रमाः –
चिकित्सा | प्रभाव | उदाहरण |
---|---|---|
लंघनम् | कफ-मेदः-आमनाशनम् | उपवास, त्रिकटु |
बृंहणम् | धातुपुष्टिकरम् | घृतं, मांसरसः |
रुक्षणम् | शोषणम् (दोषशोषणम्) | यव, मधु, ऊषक |
स्नेहनम् | स्निग्धता, वातशमनम् | तैलाभ्यंग, घृतपानम् |
स्वेदनम् | स्तम्भ-शैथिल्यकरम् | नाडीस्वेद, पिंडस्वेद |
स्तम्भनम् | द्रवदोषनिग्रहः | मोचरस, उशीर |
निष्कर्षः (Conclusion)
- संतर्पण-अपतर्पण → मूलचिकित्सा-द्वयम्।
- षड्विधोपक्रमाः → विस्तृत चिकित्सा-पद्धतिः।
- यथादोषं प्रयोगः → वाते स्नेहनं, कफे लंघनम्, पित्ते स्तम्भनम् इति।
“युक्तियुक्तं हि सेवेत, नात्यर्थं कुरुते क्वचित्।”
(Always use therapies in balance, never in excess.)
शुभमस्तु!