द्विविधोपक्रम एवं षड्विधोपक्रम

(Dwividha & Shadvidha Upakrama in Ayurveda)

प्रस्तावना (Introduction)

आयुर्वेदे चिकित्सायाः मूलतन्त्रे अष्टांगहृदये (सूत्रस्थान १४/१) वाग्भटाचार्येण “द्विविधोपक्रम” इति उक्तम् –

“उपक्रम्यस्य हि द्वित्वादिद्विधेवोपक्रमी मतः। एषः सन्तर्पणस्तत द्वितीयधागतर्गणः॥”

अर्थात् – द्विविधा चिकित्सा

  1. संतर्पण चिकित्सा (Brimhana/Nourishing Therapy)
  2. अपतर्पण चिकित्सा (Langhana/Reducing Therapy)

चरकसंहितायाम् (सूत्रस्थान २२/४) षड्विधोपक्रमाः उक्ताः –

“लंघनं बृंहणं रुक्षं स्निग्धं स्वेदनमेव च। स्तम्भनं चेति षट्कर्म दोषाणां शमनं परम्॥”


1. संतर्पण चिकित्सा (Santarpana/Brimhana Chikitsa)

लक्षणम् (Definition)

यत् शरीरं पुष्टिं करोति, धातुवृद्धिं जनयति, बलं वर्धयति तत् संतर्पणम्

प्रयोजनम् (Indications)

  • अपतर्पणजन्य रोगाः – कृशता, वातव्याधि, क्षय, दौर्बल्य, बाल-वृद्ध-क्षीणपुरुषाः।
  • ऋतु – हेमन्त, शिशिर (शीतकाल)।
  • प्रकृतिः – वातप्रधानः।

संतर्पण भेदाः (Types)

  1. सद्यः संतर्पण – तत्कालिक पोषण (घृतबस्तिः, मांसरसः)।
  2. अभ्यास संतर्पण – दीर्घकालिक पोषण (दुग्धसेवनं, अश्वगन्धाचूर्णम्)।

संतर्पण द्रव्याणि (Drugs)

  • गुरु-स्निग्ध-शीत-मधुराः – घृतं, दुग्धं, मांसरसः, द्राक्षा, खर्जूरम्।
  • ओषधयः – शतावरी, अश्वगन्धा, विदारीकन्दः।

अति संतर्पण लक्षणम् (Over-Nourishment Symptoms)

  • स्थौल्य, आलस्य, प्रमेह, अग्निमान्द्यम्।
  • चिकित्सा → लंघनं, रुक्षणम्।

2. अपतर्पण चिकित्सा (Apatarpana/Langhana Chikitsa)

लक्षणम् (Definition)

यत् शरीरं लघु करोति, आमदोषं नाशयति तत् अपतर्पणम्

प्रयोजनम् (Indications)

  • संतर्पणजन्य रोगाः – स्थौल्य, मेदोवृद्धिः, प्रमेह, आमज्वरः।
  • ऋतु – वर्षा, शरद् (आमप्रकोपकालः)।
  • प्रकृतिः – कफप्रधानः।

अपतर्पण भेदाः (Types)

  1. लंघनम् – उपवास, तीक्ष्णद्रव्याणि (त्रिफला, शुण्ठी)।
  2. पाचनम् – दीपनौषधिः (चित्रक, पिप्पली)।
  3. शोधनम् – वमन-विरेचनादि पंचकर्म।

अपतर्पण द्रव्याणि (Drugs)

  • लघु-रुक्ष-तीक्ष्णाः – यवागू, मुद्ग, कषायरसः।
  • ओषधयः – गुडूची, कुटज, विडङ्गम्।

अति लंघन लक्षणम् (Excess Depletion Symptoms)

  • दौर्बल्य, क्षय, वातवृद्धिः।
  • चिकित्सा → संतर्पणम्, घृतपानम्।

षड्विधोपक्रम (Sixfold Therapies)

चरकेन उक्ताः षट् उपक्रमाः –

चिकित्साप्रभावउदाहरण
लंघनम्कफ-मेदः-आमनाशनम्उपवास, त्रिकटु
बृंहणम्धातुपुष्टिकरम्घृतं, मांसरसः
रुक्षणम्शोषणम् (दोषशोषणम्)यव, मधु, ऊषक
स्नेहनम्स्निग्धता, वातशमनम्तैलाभ्यंग, घृतपानम्
स्वेदनम्स्तम्भ-शैथिल्यकरम्नाडीस्वेद, पिंडस्वेद
स्तम्भनम्द्रवदोषनिग्रहःमोचरस, उशीर

निष्कर्षः (Conclusion)

  1. संतर्पण-अपतर्पण → मूलचिकित्सा-द्वयम्।
  2. षड्विधोपक्रमाः → विस्तृत चिकित्सा-पद्धतिः।
  3. यथादोषं प्रयोगः → वाते स्नेहनं, कफे लंघनम्, पित्ते स्तम्भनम् इति।

“युक्तियुक्तं हि सेवेत, नात्यर्थं कुरुते क्वचित्।”
(Always use therapies in balance, never in excess.)


शुभमस्तु!

Leave a Reply

Your email address will not be published. Required fields are marked *